Bhavani Ashtakam


A hymn composed by Sri Adi Shankaracharya, it is a prayer to Goddess Durga, in her Bhavani form.

Bhavani Ashtakam Text - English (click to expand/collapse)


na taato na maataa na bandhur na daataa
na putro na putree na bhrityo na bhartaa |
na jaayaa na vidyaa na vrttir-mamaiva
gatistvam gatistvam tvamekaa bhavaani ||1||

bhavaabdhaav-apaare mahaa-duhkha-bheeruh
prapaata prakaamee pralobhee pramattah |
kusansaara-paasha-prabaddhah sadaaham
gatistvam gatistvam tvamekaa bhavaani ||2||

na jaanaami daanam na cha dhyaanayogam
na jaanaami tantram na cha stotramantram |
na jaanaami poojaam na cha nyaasayogam
gatistvam gatistvam tvamekaa bhavaani ||3||

na jaanaami punnyam na jaanaami teertham
na jaanaami muktim layam vaa kadaachit |
na jaanaami bhaktim vratam vaapi maatar
gatistvam gatistvam tvamekaa bhavaani ||4||

kukarmee kusangee kubuddhih kudaasah
kulaachaara-heenah kadaachaaraleenah |
kudrishtih kuvaakya-prabandhah sadaaham
gatistvam gatistvam tvamekaa bhavaani ||5||

prajesham ramesham mahesham suresham
dinesham nisheetheshvaram vaa kadaachit |
na jaanaami chaanyat sadaaham sharannye
gatistvam gatistvam tvamekaa bhavaani ||6||

vivaade vishaade pramaade pravaase
jale chaanale parvate shatrumadhye |
arannye sharannye sadaa maam prapaahi
gatistvam gatistvam tvamekaa bhavaani ||7||

anaatho daridro jaraarogayukto
mahaaksheenna-deenah sadaa jaadya-vaktrah |
vipattau pravishttah pranashttah sadaaham
gatistvam gatistvam tvamekaa bhavaani ||8||


Bhavani Ashtakam Text - Sanskrit (click to expand/collapse)

भवान्यष्टकम् 

न तातो न माता न बन्धुर न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥१॥

भवाब्धावपारे महादुःखभीरु:
पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥२॥

न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम्।
न जानामि पूजां न च न्यासयोगम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥३॥

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि मातर
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥४॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥५॥

प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित्।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥६॥

विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥७॥

अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रनष्टः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥८॥