The Bhagavad Gita is a 700-verse scripture that is part of the Hindu epic Mahabharata.
Bhagavad Gita Shloka Text - Chapter Two
Gita Chapter Two Shlokas - English (click to expand/collapse)
Sanjaya uvācha:
Tam tathā kripayāvishtam ashrupūrnākulekshanam |
vishīdantam idam vākyam uvācha madhusūdanah.
Sri bhagavān uvācha:
Kutastwā kashmalam idam vishame samupasthitam |
anāryajushtam aswargyam akīrtikaram arjuna.
Klaibyam mā sma gamah pārtha naitat twayyupapadyate |
kshudram hridaya daurbalyam tyaktwottishtha parantapa.
Arjuna uvācha:
Katham bhīshmamaham sankhye dronam cha madhusūdana |
ishubhih pratiyotsyāmi pūjārhāvarisūdana.
Gurūn ahatwā hi mahānubhāvān shreyo bhoktum bhaikshyam apīha loke |
hatwārthakāmāmstu gurūn ihaiva bhunjīya bhogān rudhirapradigdhān ||02.05||
Na chaitad vidmah kataran no garīyo yadwā jayema yadi vā no jayeyuh |
yān eva hatwā na jijīvishāmaste’vasthitāh pramukhe dhārtarāshtrāh.
Kārpanyadoshopahataswabhāvah pricchāmi twām dharmasammūdha chetāh |
yacchreyah syān nishchitam brūhi tanme shishyaste’ham shādhi mām twām prapannam.
Na hi prapashyāmi mamāpanudyād yacchokam ucchoshanam indriyānām |
avāpya bhūmāvasapatnam riddham rājyam surānām api chādhipatyam.
Sanjaya uvācha:
Evam uktwā hrishīkesham gudākeshah parantapah |
Na yotsya iti govindam uktwā tūshnīm babhūva ha.
Tam uvācha hrishīkeshah prahasanniva bhārata |
senayor ubhayor madhye vishīdantamidam vachah ||02.10||
Sri bhagavān uvācha:
Ashochyān anvashochastwam prajnāvādāmshcha bhāshase |
gatāsūn agatāsūmshcha nānushochanti panditāh.
Na twevāham jātu nāsam na twam neme janādhipāh |
na chaiva na bhavishyāmah sarve vayam atah param.
Dehino’smin yathā dehe kaumāram yauvanam jarā |
tathā dehāntara prāptir dhīras tatra na muhyati.
Mātrāsparshāstu kaunteya shītoshnasukhaduhkhadāh |
āgamāpāyino’nityās tāmstitikshaswa bhārata.
Yam hi na vyathayantyete purusham purusharshabha |
samaduhkha sukham dhīram so’mritatwāya kalpate ||02.15||
Nāsato vidyate bhāvo nābhāvo vidyate satah |
ubhayorapi drishto’ntastwanayos tattwadarshibhih ||02.16||
Avināshi tu tad viddhi yena sarvam idam tatam |
vināsham avyayasyāsya na kashchit kartum arhati.
Antavanta ime dehā nityasyoktāh sharīrinah |
anāshino’prameyasya tasmād yudhyaswa bhārata.
Ya enam vetti hantāram yashchainam manyate hatam |
ubhau tau na vijānīto nāyam hanti na hanyate.
Na jāyate mriyate vā kadāchin nāyam bhūtwā bhavitā vā na bhūyah |
ajo nityah shāshwato’yam purāno na hanyate hanyamāne sharīre ||02.20||
Vedāvināshinam nityam ya enam ajam avyayam |
katham sa purushah pārtha kam ghātayati hanti kam.
Vāsāmsi jīrnāni yathā vihāya navāni grihnāti naro’parāni |
tathā sharīrāni vihāya jīrnā nyanyāni samyāti navāni dehī.
Nainam cchindanti shastrāni nainam dahati pāvakah |
na chainam kledayantyāpo na shoshayati mārutah.
Acchedyo’yam adāhyo’yam akledyo’shoshya eva cha |
nityah sarvagatah sthānur achalo’yam sanātanah.
Avyakto’yam achintyo’yam avikāryo’yam uchyate |
tasmād evam viditwainam nānushochitum arhasi ||02.25||
Atha chainam nityajātam nityam vā manyase mritam |
tathāpi twam mahābāho naivam shochitum arhasi.
Jātasya hi dhruvo mrityur dhruvam janma mritasya cha |
tasmād aparihārye’rthe na twam shochitum arhasi.
Avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyakta nidhanānyeva tatra kā paridevanā.
Āshcharyavat pashyati kashchid enam āshcharyavad vadati tathaiva chānyah |
āshcharyavacchainam anyah shrinoti shrutwāpyenam veda na chaiva kashchit ||02.29||
Dehī nityam avadhyo’yam dehe sarvasya bhārata |
tasmāt sarvāni bhūtāni na twam shochitum arhasi ||02.30||
Tam tathā kripayāvishtam ashrupūrnākulekshanam |
vishīdantam idam vākyam uvācha madhusūdanah.
Sri bhagavān uvācha:
Kutastwā kashmalam idam vishame samupasthitam |
anāryajushtam aswargyam akīrtikaram arjuna.
Klaibyam mā sma gamah pārtha naitat twayyupapadyate |
kshudram hridaya daurbalyam tyaktwottishtha parantapa.
Arjuna uvācha:
Katham bhīshmamaham sankhye dronam cha madhusūdana |
ishubhih pratiyotsyāmi pūjārhāvarisūdana.
Gurūn ahatwā hi mahānubhāvān shreyo bhoktum bhaikshyam apīha loke |
hatwārthakāmāmstu gurūn ihaiva bhunjīya bhogān rudhirapradigdhān ||02.05||
Na chaitad vidmah kataran no garīyo yadwā jayema yadi vā no jayeyuh |
yān eva hatwā na jijīvishāmaste’vasthitāh pramukhe dhārtarāshtrāh.
Kārpanyadoshopahataswabhāvah pricchāmi twām dharmasammūdha chetāh |
yacchreyah syān nishchitam brūhi tanme shishyaste’ham shādhi mām twām prapannam.
Na hi prapashyāmi mamāpanudyād yacchokam ucchoshanam indriyānām |
avāpya bhūmāvasapatnam riddham rājyam surānām api chādhipatyam.
Sanjaya uvācha:
Evam uktwā hrishīkesham gudākeshah parantapah |
Na yotsya iti govindam uktwā tūshnīm babhūva ha.
Tam uvācha hrishīkeshah prahasanniva bhārata |
senayor ubhayor madhye vishīdantamidam vachah ||02.10||
Sri bhagavān uvācha:
Ashochyān anvashochastwam prajnāvādāmshcha bhāshase |
gatāsūn agatāsūmshcha nānushochanti panditāh.
Na twevāham jātu nāsam na twam neme janādhipāh |
na chaiva na bhavishyāmah sarve vayam atah param.
Dehino’smin yathā dehe kaumāram yauvanam jarā |
tathā dehāntara prāptir dhīras tatra na muhyati.
Mātrāsparshāstu kaunteya shītoshnasukhaduhkhadāh |
āgamāpāyino’nityās tāmstitikshaswa bhārata.
Yam hi na vyathayantyete purusham purusharshabha |
samaduhkha sukham dhīram so’mritatwāya kalpate ||02.15||
Nāsato vidyate bhāvo nābhāvo vidyate satah |
ubhayorapi drishto’ntastwanayos tattwadarshibhih ||02.16||
Avināshi tu tad viddhi yena sarvam idam tatam |
vināsham avyayasyāsya na kashchit kartum arhati.
Antavanta ime dehā nityasyoktāh sharīrinah |
anāshino’prameyasya tasmād yudhyaswa bhārata.
Ya enam vetti hantāram yashchainam manyate hatam |
ubhau tau na vijānīto nāyam hanti na hanyate.
Na jāyate mriyate vā kadāchin nāyam bhūtwā bhavitā vā na bhūyah |
ajo nityah shāshwato’yam purāno na hanyate hanyamāne sharīre ||02.20||
Vedāvināshinam nityam ya enam ajam avyayam |
katham sa purushah pārtha kam ghātayati hanti kam.
Vāsāmsi jīrnāni yathā vihāya navāni grihnāti naro’parāni |
tathā sharīrāni vihāya jīrnā nyanyāni samyāti navāni dehī.
Nainam cchindanti shastrāni nainam dahati pāvakah |
na chainam kledayantyāpo na shoshayati mārutah.
Acchedyo’yam adāhyo’yam akledyo’shoshya eva cha |
nityah sarvagatah sthānur achalo’yam sanātanah.
Avyakto’yam achintyo’yam avikāryo’yam uchyate |
tasmād evam viditwainam nānushochitum arhasi ||02.25||
Atha chainam nityajātam nityam vā manyase mritam |
tathāpi twam mahābāho naivam shochitum arhasi.
Jātasya hi dhruvo mrityur dhruvam janma mritasya cha |
tasmād aparihārye’rthe na twam shochitum arhasi.
Avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyakta nidhanānyeva tatra kā paridevanā.
Āshcharyavat pashyati kashchid enam āshcharyavad vadati tathaiva chānyah |
āshcharyavacchainam anyah shrinoti shrutwāpyenam veda na chaiva kashchit ||02.29||
Dehī nityam avadhyo’yam dehe sarvasya bhārata |
tasmāt sarvāni bhūtāni na twam shochitum arhasi ||02.30||
Gita Chapter Two Shlokas - Sanskrit (click to expand/collapse)
'''द्वितीयोऽध्याय: सांख्ययोग'''
संजय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥
अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥
संजय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥
न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२- २२॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥
आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२- ४४॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥
श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥
इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥
विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥
Main Source for Sanskrit text